3000435The Bhagavad-Gita — Discourse 10Annie Wood BesantKrishna-Dwaipayana Vyasa

TENTH DISCOURSE.

श्रीभगवानुवाच ।

भूय एव महाबाहो शृणु मे परमं वचः ।

यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ १ ॥

The Blessed Lord said:

Again, O mighty-armed, hear thou My supreme word, that, desiring thy welfare, I will declare to thee who art beloved. (1)

न मे विदुः सुरगणाः प्रभवं न महर्षयः । अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥ २ ॥

The multitude of the Shining Ones, or the great Rishis,[1] know not my forthcoming, for I am the beginning of all the Shining Ones and the great Rishis. (2)

यो मामजमनादिं च वेत्ति लोकमहेश्वरम् । असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥ ३ ॥

He who knoweth Me, unborn, beginningless, the great Lord of the world, he among mortals without delusion, is liberated from all sin. (3)

बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः । सुखं दुःखं भवोऽभावो भयं चाभयमेव च ॥ ४ ॥

Reason,[2] wisdom, non-illusion, forgiveness, truth, self-restraint, calmness, pleasure, pain, existence, non-existence, fear, and also courage (4)

अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः । भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥ ५ ॥

Harmlessness, equanimity, content, austerity, almsgiving, fame and obloquy are the various characteristics of beings issuing from Me. (5)

महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा । मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥ ६ ॥

The seven great Rishis, the ancient Four,[3] and also the Manus,[4] were born of My nature, and mind; of them this race was generated. (6)

एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः । सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥ ७ ॥

He who knows in essence that sovereignty and yoga of Mine, he is harmonised by unfaltering yoga; there is no doubt thereof. (7)

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते । इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥ ८ ॥

I am the Generator of all; all evolves from Me; understanding thus, the wise adore Me in rapt emotion. (8)

मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् । कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥ ९ ॥

Mindful of Me, their life hidden in Me, illumining each other, ever conversing about Me, they are content and joyful. (9)

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ १० ॥

To these, ever harmonious, worshipping in love, I give the yoga of discrimination[5] by which they come unto Me. (10)

तेषामेवानुकम्पार्थमहमज्ञानजं तमः । नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ ११ ॥

Out of pure compassion for them, dwelling within their Self, I destroy the ignorance-born darkness by the shining lamp of wisdom. (11)

अर्जुन उवाच ।

परं ब्रह्म परं धाम पवित्रं परमं भवान् ।

पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥ १२ ॥

Arjuna said:

Thou art the supreme Eternal, the supreme Abode, the supreme Purity, eternal divine man, primeval Deity, unborn, the Lord! (12)

आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा । असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥ १३ ॥

All the Rishis have thus acclaimed Thee, as also the divine Rishi, Nârada; so Asita, Devala, and Vyâsa; and now Thou Thyself tellest it me. (13)

सर्वमेतदृतं मन्ये यन्मां वदसि केशव । न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ॥ १४ ॥

All this I believe true that Thou sayest to me, O Keshava. Thy manifestation, O Blessed Lord, neither Shining Ones nor Dânavas[6] comprehend. (14)

स्वयमेवात्मनाऽऽत्मानं वेत्थ त्वं पुरुषोत्तम । भूतभावन भूतेश देवदेव जगत्पते ॥ १५ ॥

Thyself indeed knowest Thyself by Thyself, O Purushottama; Source of beings, Lord of beings, Shining One of Shining Ones, Ruler of the world! (15)

वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः । याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥ १६ ॥

Deign to tell without reserve of Thine own divine glories, by which glories Thou remainest, pervading these worlds. (16)

कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् । केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥ १७ ॥

How may I know thee, O Yogi, by constant meditation? In what, in what aspects art Thou to be thought of by me, O blessed Lord? (17)

विस्तरेणात्मनो योगं विभूतिं च जनार्दन । भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥ १८ ॥

In detail tell me again of Thy yoga and glory, O Janardana; for me there is never satiety in hearing thy life-giving words. (18)

श्रीभगवानुवाच ।

हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः ।

प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥ १९ ॥

The Blessed Lord said:

Blessed be thou! I will declare to thee My divine glory by its chief characteristics, O best of the Kurus; there is no end to details of Me. (19)

अहमात्मा गुडाकेश सर्वभूताशयस्थितः । अहमादिश्च मध्यं च भूतानामन्त एव च ॥ २० ॥

I, O Gudakesha, am the Self, seated in the heart of all beings; I am the beginning, the middle, and also the end of all beings. (20)

आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् । मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥ २१ ॥

Of the Adityas I am Vishnu; of radiances the glorious sun; I am Marîchi of the Maruts; of the asterisms the Moon am I. (21)

वेदानां सामवेदोऽस्मि देवानामस्मि वासवः । इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥ २२ ॥

Of the Vedas I am the Sâma-Veda; I am Vâsava of the Shining Ones; and of the senses I am the mind[7]; I am of living beings the intelligence[8]. (22)

रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् । वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥ २३ ॥

And of the Rudras[9] Shañkara am I; Vittesha of the Yakshas and Râkshasas[10]; and of the Vasus[9] I am Pâvaka; Meru of high mountains am I. (23)

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् । सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥ २४ ॥

And know Me, O Pârtha, of household priests the chief, Brihaspati: of generals I am Skanda; of lakes I am the ocean. (24)

महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् । यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥ २५ ॥

Of the great Rishis Bhṛigu; of speech I am the one syllable[11]; of sacrifices I am the sacrifice of silent repetitions[12]; of immovable things the Himâlaya. (25)

अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः । गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥ २६ ॥

Asvattha of all tree; and of divine Rishis Nârada; of Gandharvas[13] Chitraratha; of the perfected the Muni Kapila. (26)

उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् । ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ २७ ॥

Uchchaishravas of horses know me, nectar-born[14]; Airâvata of lordly elephants, and of men the Monarch. (27)

आयुधानामहं वज्रं धेनूनामस्मि कामधुक् । प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥ २८ ॥

Of weapons I am the thunderbolt; of cows I am Kâmadhuk; I am Kandarpa of the progenitors; of serpents Vâsuki am I. (28)

अनन्तश्चास्मि नागानां वरुणो यादसामहम् । पितॄणामर्यमा चास्मि यमः संयमतामहम् ॥ २९ ॥

And I am Ananta of Nâgas[15], Varuna of sea-dwellers I; and of ancestors Aryaman; Yama of governors am I. (29)

प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् । मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥ ३० ॥

And I am Prahlâda of Daityas;[16] of calculators Time am I; and of wild beasts I the imperial beast;[17] and Vainateya of birds. (30)

पवनः पवतामस्मि रामः शस्त्रभृतामहम् । झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥ ३१ ॥

Of purifiers I am the wind; Rama of warriors I; and I am Makara of fishes; of streams the Gangâ am I.

सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन । अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥ ३२ ॥

Of creations the beginning and the ending, and also the middle am I, O Arjuna. Of sciences the science concerning the Self; the speech of orators I. (32)

अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च । अहमेवाक्षयः कालो धाताऽहं विश्वतोमुखः ॥ ३३ ॥

Of letters the letter A I am, and the duality of a compound[18]; I also everlasting Time; I the Supporter, whose face turns everywhere. (33)

मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् । कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥ ३४ ॥

And all-devouring Death am I, and the origin of all to come; and of feminine qualities, fame, prosperity, speech, memory, intelligence, constancy, forgiveness. (34)

बृहत्साम तथा साम्नां गायत्री छन्दसामहम् । मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥ ३५ ॥

Of hymns also Brihatsâman; Gâyatrî of metres am I; of months I am Mârgasîrsha; of seasons the flowery. (35)

द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् । जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥ ३६ ॥

I am the gambling of the cheat, and the splendour of splendid things I; I am victory, I am determination, and the truth of the truthful I. (36)

वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः । मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥ ३७ ॥

Of the Vṛishnis[19] Vâsudeva am I; of the Pândavas[19] Dhananjaya; of the Sages[20] also I am Vyâsa; of poets Ushanâ the Bard. (37)

दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् । मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥ ३८ ॥

Of rulers I am the sceptre; of those that seek victory I am statesmanship; and of secrets I am also silence; the knowledge of knowers am I. (38)

यच्चापि सर्वभूतानां बीजं तदहमर्जुन । न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥ ३९ ॥

And whatsoever is the seed of all beings, that am I, O Arjuna; nor is there aught, moving or unmoving, that may exist bereft of Me. (39)

नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप । एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥ ४० ॥

There is no end of My divine powers, O Parantapa. What has been declared is illustrative of My infinite glory. (40)

यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम् ॥ ४१ ॥

Whatsoever is glorious, good, beautiful, and mighty, understand thou that to go forth from a fragment of My splendour. (41)

अथवा बहुनैतेन किं ज्ञातेन तवार्जुन । विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥ ४२ ॥

But what is the knowledge of all these details to thee, O Arjuna? Having pervaded this whole universe with one fragment of Myself, I remain. (42)

इति श्रीमद्भगवद्गीता॰ विभूतियोगो नाम दशमोऽध्यायः ।

Thus in the glorious Upanishads of the Bhagavad-Gita, the science of the Eternal, the scripture of Yoga, the dialogue between Shri Krishna and Arjuna, the tenth discourse, entitled:

THE YOGA OF SOVEREIGNTY.




  1. A Rishi is a man who has completed his human evolution, but who remains in the super-physical regions in touch with the earth, in order to help humanity.
  2. Buddhi.
  3. The four Kumaras, or Virgin Youths, the highest in the occult Hierarchy of this earth.
  4. The heads and legislators of a race.
  5. Buddhi-Yoga.
  6. Demigods, in the Greek sense.
  7. Manah.
  8. Chetana.
  9. 9.0 9.1 Celestial beings.
  10. Semi-human beings.
  11. Om.
  12. Japa.
  13. Celestial Singers.
  14. Amrita, the nectar of immortality.
  15. Serpents, who were Teachers of Wisdom.
  16. Semi-human beings.
  17. Lion.
  18. Dvanda.
  19. 19.0 19.1 A family, or clan, among the Hindus.
  20. Munis.