Page:Indian Shipping, a history of the sea-borne trade and maritime activity of the Indians from the earliest times.djvu/167

This page has been proofread, but needs to be validated.

HINDU PERIOD

edict and give up all their booty, which was afterwards distributed among the merchants robbed.[1]

We have now narrated some of the facts in the sea-borne trade of India from the earliest times recorded to the glorious epoch of the Mauryas, seeking humbly to unroll the ample pages of one of the many forgotten but brilliant chapters in the early history of our country.

  1. राजा श्रीमानशोकोऽभूत्पुरे पाटलिपुत्रके।

    तं कदाचित् सभासीनं वणिजो द्वीपगामिनः।
    सर्वस्वनाशशोकार्ताः सनिश्वासा व्यजिज्ञपुः॥

    अस्माकं तु प्रवहणं भंक्त्वा रत्नधनं हृतम्।
    केवलं भाग्यदौर्वल्यान्नागैः सागरवासिभिः॥

    वयमन्यत्र जीवामस्तदुपेक्षा तु ते विभो।
    समुद्रयात्राविच्छेदात् कोशशेषविधायिनी॥

    इति तेषां वचः श्रुत्वा राजा संक्रान्ततद्यथः।
    समुद्रान्तर्गतान् नागान् विचिन्त्य स्तिमितोऽभवत्॥

    तं दृष्ट्वा निष्प्रतीकारकोपव्याकूलमानसम्।
    इन्द्रो नामाब्रवीद् भिक्षुः षडभिज्ञः स्थितोऽन्तिके॥

    नागानां रत्नचौराणां स्वत्प्रतापाग्निसूचकः।
    ताम्रपट्टार्पितो लेखः प्रेष्यतां पृथिवीपते॥

    इति भिक्षुवचः श्रुत्वा लेखं राजा विसृष्टवान्।
    क्षिप्तमेव तमम्वुधौ नागास्तीरे प्रचिक्षिपुः॥

    अथ राज्ञा पुनर्लेखे प्रहिते नागपुङ्गवाः।
    स्कन्धार्पिताखिलवणिग्रत्नभाराः समाययुः॥

    तदशेषं नरपतिर्वितीर्य्य वणिजां धनम्।
    विसृज्य नागानभवज्जिनशासनसादरः॥

115