Page:Bhagavad Gita - Annie Besant 4th edition.djvu/11

This page has been validated.


Aum.

THE BHAGAVAD-GITA

THE LORD'S SONG.
FIRST DISCOURSE.


धृतराष्ट्र उवाच ।

धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।

मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥ १ ॥

Dhritarâshtra said:

On the holy plain, on the field of Kuru,[1] gathered together, eager for battle, what did they, O Sanjaya, my people and the Pândavas? (1)

सञ्जय उवाच ।

दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।

आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥ २ ॥

  1. The common ancestor of the contending parties, the Kurus and the Pândavas, in the impending battle.