Page:Bhagavad Gita - Annie Besant 4th edition.djvu/164

This page has been proofread, but needs to be validated.
154
THE BHAGAVAD-GITA.

Thyself, O best of beings, I desire to see Thy Form omnipotent. (3)

मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो । योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥ ४ ॥

If Thou thinkest that by me It can be seen, O Lord, Lord of Yoga, then show me Thine imperishable Self. (4)

श्रीभगवानुवाच ।

पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः ।

नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ ५ ॥

The Blessed Lord said:

Behold, O Pârtha, a Form of Me, a hundredfold, a thousandfold, various in kind, divine, various in colours and shapes. (5)

पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा । बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥ ६ ॥

Behold the Âdityas, the Vasus, the Rudras,