Page:Bhagavad Gita - Annie Besant 4th edition.djvu/192

This page has been proofread, but needs to be validated.
182
THE BHAGAVAD-GITA.

than meditation, renunciation of the fruit of action; on renunciation follows peace. (12)

अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च । निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥ १३ ॥

He who beareth no ill-will to any being, friendly and compassionate, without attachment and egoism, balanced in pleasure and pain, and forgiving, (13)

सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः । मय्यर्पितमनोबुद्धिर्यो मे भक्तः स मे प्रियः ॥ १४ ॥

Ever content, harmonious, with the self-controlled, resolute, with mind[1] and Reason[2] dedicated to Me, he, My devotee, is dear to Me. (14)

यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः । हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥ १५ ॥

  1. Manah.
  2. Buddhi.