Page:Bhagavad Gita - Annie Besant 4th edition.djvu/26

This page has been proofread, but needs to be validated.
16
THE BHAGAVAD GITA.
दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः । उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥ ४३ ॥

By these caste-confusing misdeeds of the slayers of the family, the everlasting caste customs[1] and family customs[1] are abolished. (43)

उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन । नरके नियतं वासो भवतीत्यनुशुश्रुम ॥ ४४ ॥

The abode of the men whose family customs[1] are extinguished, O Janârdana, is everlastingly in hell. Thus have we heard. (44)

अहो बत महत्पापं कर्तुं व्यवसिता वयम् । यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥ ४५ ॥

Alas! in committing a great sin are we engaged, we who are endeavouring to kill our kindred from greed of the pleasures of kingship. (45)

यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः । धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥ ४६ ॥

  1. 1.0 1.1 1.2 Dharma.