Page:A History of Hindu Chemistry Vol 1.djvu/21

This page has been proofread, but needs to be validated.

iii

sick." It will be seen later on that in the Soma rasa and its attributes we have the dawn of Hindu Alchemy (Vide p. 79).

Other plants were likewise invoked as divinities. Thus one entire hymn is devoted to the praise of plants (oshadhi) alone, mainly with regard to their healing powers.[1]

    Arier: Abhand. d. Münch. AK. d. Wiss. IV. B. Abh. 2.

  1. One or two typical hymns may be quoted here:—

    या ओषधीः पूर्व्वा जाता देवेभ्यस्त्रियुगं पुरा।
    मनौ नु बभ्रूणामहं शतं धामानि सप्त च
    शतं वो अम्ब धामानि सहस्रमुत वो रूहः X.97.1.
    अधा शतकृत्वो यूयमिमं मे अगदं कृत॥ ibid,. 2

    Sáyana's commentary to the above is:—-

    याः ओषधयः पूर्व्वाः पुरातन्यः जाताः उत्‌पन्नाः, केभ्यः सकाशात्? देवेभ्यः; यहा देवाः द्योतमानाः ऋतवः, तेभ्यः। कस्मिन् काले? त्रियुगं त्रिषु युगेषु प्रादुर्भावापेक्षया कृतादियुगत्रयमुक्तं, कलौ तु अत्यन्ताल्पत्वात् उपेक्षितम्। अथवा त्रिषु युगेषु वसन्ते प्राबृषि शरदि चेत्यर्थः। अहं बभ्रूणां बभ्रुबर्णानां सोमाद्योषधीनां शतं सप्त च धामानि अनुलेपमार्जनाभिषेकादिरूपेण आश्रयभूतानि स्थानानि नु क्षिप्रं मनौ मन्ये संभावयामीत्यर्थः।

    हे अम्ब भातरः ओषधयः वो युष्माकं धामानि स्थानानि जन्मानि वा शतम् अपरिमितानि; उतापि च वो युष्माकं रूहः प्ररोहः प्रोद्गमः सहस्रपरिमितः। अधा अपि च हे शतकृत्वः हे शतकर्स्माणः ययमिमं मे मां मदीयं वा जनम् आमयग्रस्तम् अगदं गदः रोगः तद्‌रहितं कृत कुरूत।