This page has been proofread, but needs to be validated.
xlii
Editor's Preface

आचार्ययत्नैश्चिरकालसेवितं
प्राचार्यहस्तेन हितेन वर्धितम् ।
शिष्याय गुर्वोरुभयोः समाप्तये
प्राचीनविद्यात्मकपुस्तकं जहे ॥

समाप्तमेवेत्यसमाप्तमप्यदो
विभाति मे संप्रवहज्जलौघवत् ।
शानोदधिं धीसरितो ह्यनन्तकाः
प्रवर्धयन्तीव सनातनै रयैः ॥

कोप्युद्यमादल्पनदीमुपानये
ज्यानार्णवे ऽगाधनदीमिहापरः ।
कीर्तीप्सुना यत्नशतैरुपासिता
भक्तस्य नामापि तु वाड्न पृच्छति ॥

विद्याम्बुधौ यो निनयेत्महानदीं
यो वा कुकुखां समदृष्टिरेतयोः ।
जिशासया ये तृषिताः पबन्त्विति
प्रादाद्दरं नो मुदिता सरस्वती ॥

श्रीह्वित्निना कर्मफलेष्वसड्निना
गीतोपेषाञ्चरितं प्रसाधितम् ।
लोकप्रशंसा किल तेन नादृता
लोकोपकार्यैक्षत सत्यमेव सः ॥

ग्रन्यं तदीयं स्वविलम्ब्य योजये
ह्रेदार्थतत्त्वग्रहणस्य साधनम् ।
विद्यार्थनं संहरति क्षणे यमो
विद्या तु नैव म्रियते कदा चन ॥

C.R.L.

Cranberry Isles, Maine,
Summer, 1904.