Page:Bhagavad Gita - Annie Besant 4th edition.djvu/136

This page has been proofread, but needs to be validated.

NINTH DISCOURSE.

श्रीभगवानुवाच ।

इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।

ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ १ ॥

The Blessed Lord said:

To thee, the uncarping, verily shall I declare this profoundest Secret, wisdom with knowledge combined, which, having known, thou shalt be freed from evil. (1)

राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् । प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ २ ॥

Kingly Science, kingly Secret, supreme Purifier, this; intuitional, according to righteousness,[1] very easy to perform, imperishable. (2)

अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप । अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ ३ ॥

Men without faith in this knowledge,[1] O


  1. 1.0 1.1 Dharma.