Page:Bhagavad Gita - Annie Besant 4th edition.djvu/15

This page has been validated.
FIRST DISCOURSE.
5
अयनेषु च सर्वेषु यथाभागमवस्थिताः । भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ ॥ ११ ॥

Therefore in the rank and file let all, standing firmly in their respective divisions, guard Bhîshma, even all ye generals. (11)

तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः । सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥ १२ ॥

To enhearten him, the Ancient of the Kurus, the Grandsire,[1] the glorious, blew his conch, sounding on high a lion's roar. (12)

ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः । सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ १३ ॥

Then conches and kettledrums, tabors and drums and cowhorns, suddenly blared forth, and the sound was tumultuous. (13)


  1. Bhishma.