Page:Bhagavad Gita - Annie Besant 4th edition.djvu/156

This page has been proofread, but needs to be validated.
146
THE BHAGAVAD-GITA.
महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् । यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥ २५ ॥

Of the great Rishis Bhṛigu; of speech I am the one syllable[1]; of sacrifices I am the sacrifice of silent repetitions[2]; of immovable things the Himâlaya. (25)

अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः । गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥ २६ ॥

Asvattha of all tree; and of divine Rishis Nârada; of Gandharvas[3] Chitraratha; of the perfected the Muni Kapila. (26)

उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् । ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ २७ ॥

Uchchaishravas of horses know me, nectar-born[4]; Airâvata of lordly elephants, and of men the Monarch. (27)


  1. Om.
  2. Japa.
  3. Celestial Singers.
  4. Amrita, the nectar of immortality.