Page:Bhagavad Gita - Annie Besant 4th edition.djvu/161

This page has been proofread, but needs to be validated.
TENTH DISCOURSE.
151
नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप । एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥ ४० ॥

There is no end of My divine powers, O Parantapa. What has been declared is illustrative of My infinite glory. (40)

यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम् ॥ ४१ ॥

Whatsoever is glorious, good, beautiful, and mighty, understand thou that to go forth from a fragment of My splendour. (41)

अथवा बहुनैतेन किं ज्ञातेन तवार्जुन । विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥ ४२ ॥

But what is the knowledge of all these details to thee, O Arjuna? Having pervaded this whole universe with one fragment of Myself, I remain. (42)

इति श्रीमद्भगवद्गीता॰ विभूतियोगो नाम दशमोऽध्यायः ।