Page:Bhagavad Gita - Annie Besant 4th edition.djvu/178

This page has been proofread, but needs to be validated.
168
THE BHAGAVAD-GITA.

and prostrating himself, spake again to Krishna, stammering with fear, casting down his face. (35)

अर्जुन उवाच ।

स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च ।

रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः ॥ ३६ ॥

Arjuna said:

Hrishîkesha! in Thy magnificence
Rightly the world rejoiceth, hymning Thee;
The Râkshasas to every quarter fly
In fear; the hosts of Siddhas prostrate fall. (36)

कस्माच्च ते न नमेरन्महात्मन् गरीयसे ब्रह्मणोऽप्यादिकर्त्रे । अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् ॥ ३७ ॥