Page:Bhagavad Gita - Annie Besant 4th edition.djvu/21

This page has been validated.
FIRST DISCOURSE.
11

अर्जुन उवाच ।

दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥ २८ ॥

Deeply moved to pity, thus uttered in sadness:

Arjuna said:

Seeing these my kinsmen, O Krishna, arrayed, eager to fight, (28)

सीदन्ति मम गात्राणि मुखं च परिशुष्यति । वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥ २९ ॥

My limbs fail and my mouth is parched, my body quivers, and my hair stands on end, (29)

गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते । न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥ ३० ॥

Gândîva slips from my hand, and my skin burns all over, I am not able to stand, my mind is whirling, (30)

निमित्तानि च पश्यामि विपरीतानि केशव । न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥ ३१ ॥