Page:Bhagavad Gita - Annie Besant 4th edition.djvu/252

This page has been proofread, but needs to be validated.
242
THE BHAGAVAD-GITA.
अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् । भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥ १२ ॥

Good, evil and mixed—threefold is the fruit of action hereafter for the non-relinquisher; but there is none ever for the renouncer. (12)

पञ्चैतानि महाबाहो कारणानि निबोध मे । साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥ १३ ॥

These five causes, O mighty-armed, learn of Me as declared in the Sâñkhya system for the accomplishment of all actions: (13)

अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् । विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥ १४ ॥

The body, the actor, the various organs, the diverse kinds of energies, and the presiding deities also, the fifth. (15)

शरीरवाङ्‌मनोभिर्यत्कर्म प्रारभते नरः । न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥ १५ ॥