Page:Bhagavad Gita - Annie Besant 4th edition.djvu/271

This page has been proofread, but needs to be validated.
EIGHTEENTH DISCOURSE.
261
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः । भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥ ६९ ॥

Nor is there any among men who performeth dearer service to Me than he, nor any other shall be more beloved by Me on earth than he. (69)

अध्येष्यते च य इमं धर्म्यं संवादमावयोः । ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥ ७० ॥

And he who shall study this sacred dialogue of ours, by him I shall be worshipped with the sacrifice of wisdom. Such is My mind. (70)

श्रद्धावाननसूयश्च शृणुयादपि यो नरः । सोऽपि मुक्तः शुभांल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् ॥ ७१ ॥

The man also who, full of faith, merely heareth it unreviling, even he, freed from evil, obtaineth the radiant worlds of the righteous. (71)

कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा । कच्चिदज्ञानसम्मोहः प्रणष्टस्ते धनञ्जय ॥ ७२ ॥