Page:Bhagavad Gita - Annie Besant 4th edition.djvu/273

This page has been proofread, but needs to be validated.
EIGHTEENTH DISCOURSE.
263
व्यासप्रसादाच्छ्रुतवानेतद् गुह्यमहं परम् । योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ॥ ७५ ॥

By the favour of Vyâsa I listened to this secret and supreme yoga from the Lord of Yoga, Krishna Himself, speaking before mine eyes. (75)

राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् । केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥ ७६ ॥

O King, remembering, remembering this marvellous and holy dialogue between Keshava and Arjuna, I rejoice again and again. (76)

तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः । विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः ॥ ७७ ॥

Remembering, remembering, also that most marvellous form of Hari, great is my wonder, O King. I rejoice, again and again. (77)

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ ७८ ॥

Wherever is Krishna, Yoga's Lord, wherever