Page:Bhagavad Gita - Annie Besant 4th edition.djvu/56

This page has been proofread, but needs to be validated.

THIRD DISCOURSE.

अर्जुन उवाच ।

ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ।

तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥ १ ॥

Arjuna said:

If it be thought by Thee that knowledge is superior to action, O Janârdana, why dost Thou, O Keshava, enjoin on me this terrible action? (1)

व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे । तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥ २ ॥

With these perplexing words Thou only confusest my understanding[1]; therefore tell me with certainty the one way by which I may reach bliss. (2)

श्रीभगवानुवाच ।

लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ ।

ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ॥ ३ ॥

  1. Buddhi.