Page:Bibliography of the Sanskrit Drama.djvu/123

This page has been proofread, but needs to be validated.
CLASSIFICATION OF THE DRAMAS
103
hallīśa
* Keliraivataka
īhāmṛga
* Kusumaśekharavijaya Vīravijaya
* Māyākuraṅgikā
kāvya
* Yādavodaya
nāṭaka
Abhijñānaśakuntalā Mudrārākṣasa
Amṛtodaya Nāgānanda
Bālarāmāyaṇa (mahānāṭaka) Pārvatīpariṇaya
Caitanyacandrodaya Prasannarāghava
Caṇḍakauśika Rāmābhyudaya (?)
Jñānasūryodaya (?) Rāmacandranāṭaka (?)
Lalitavigraharājanāṭaka (?) Rāmanāṭaka (?)
Mahānāṭaka (mahānāṭaka) Rāmāyaṇanāṭaka (?)
Mahāvīracarita Rukmiṇīnāṭaka (?)
Maṅgala Satyahariścandra
Mañjulanaiṣadha (?) * Tumburunāṭaka (?)
Mathurānāṭaka (?) Uttararāmacarita
See the introductory remarks on p. 101.
nāṭikā
* Candrakalā Rambhāmañjarī
Candraprabhā Ratnāvalī
Karṇasundarī Śṛṅgāravāpikā
Kṛṣṇalīlā Uṣārāgodaya
Kuvalayavatī Vasantikā
Mṛgāṅkalekhā Viddhaśālabhañjikā
Priyadarśikā Vṛṣabhānujā
Rāmāṅka
nāṭyarāsaka
* Narmavatī * Vilāsavatī