Page:Proposals for a missionary alphabet; submitted to the Alphabetical Conferences held at the residence of Chevalier Bunsen in January 1854 (IA cu31924100210388).pdf/65

This page has been proofread, but needs to be validated.

TEXT OF A HYMN OF THE RIGVEDA,

TRANSCRIBED WITH THE MISSIONARY ALPHABET.

Na-asad asin, no sad asit tadanim, na-asid rago, no vyoma paro yat,
Kim avarivah? kuha kasya sarmann? ambhah kim asid gahanam gabhiram?
Na mrityur asid, amritam na tarhi; na ratrya ahna asit praketah
Anid avatam svadhaya tad ekam, tasmad dha-anyam na parah kimka na-asa.
Tama asit, tamasa gulham agre ’praketam salilam sarvam a idam,
Tukhyena-abhv apihitam yad asit tapasas tan mahina-agayata-ckam.
Kamas tad agre samavartata-adhi, manaso retah prathamam yad asit,
Sato bandhum asati niravindan hridi pratishya kavayo manisha.
Tiraskino vitato rasmir esham adha svid asid? upari svid asit?—
Retodha asan, mahimana asant, svadha avastat, prayatih parastat.
Ko addha veda, ka iha pravokat, kuta agatu kuta iyam visrishtih?
Arvag deva asya visarganena-atha ko veda yata ababhuva?
Iyam visrishtir yata ababhuva, yadi va dadhe yadi va na,
Yo asya-adhyakshah parame vyomant, so anga veda—yadi va na veda.

Oxford, Christmas, 1853.

THE END.