Page:Sanskrit Grammar by Whitney p1.djvu/147

This page has been validated.
Singular:
N. अग्निस्
agnís
गतिस्
gátis
वारि
vā́ri
A. अग्निम्
agním
गतिम्
gátim
वारि
vā́ri
I. अग्निना
agnínā
गत्या
gátyā
वारिणा
vā́riṇā
D. अग्नये
agnáye
गतये, गत्यै
gátaye, gátyāi
वारिणे
vā́riṇe
Ab. G. अग्नेस्
agnés
गतेस्, गत्यास्
gátes, gátyās
वारिणस्
vā́riṇas
L. अग्नौ
agnāú
गतौ, गत्याम्
gátāu, gátyām
वारिणि
vā́riṇi
V. अग्ने
ágne
गते
gáte
वारि, वारे
vā́ri, vā́re
Dual:
N. A. V. अग्नी
agnī́
गती
gátī
वारिणी
vā́riṇī
I. D. Ab. अग्निभ्याम्
agníbhyām
गतिभ्याम्
gátibhyām
वारिभ्याम्
vā́ribhyām
G. L. अग्न्योस्
agnyós
गत्योस्
gátyos
वारिणोस्
vā́riṇos
Plural:
N. V. अग्नयस्
agnáyas
गतयस्
gátayas
वारीणि
vā́rīṇi
A. अग्नीन्
agnī́n
गतीस्
gátīs
वारीणि
vā́rīṇi
I. अग्निभिस्
agníbhis
गतिभिस्
gátibhis
वारिभिस्
vā́ribhis
D. Ab. अग्निभ्यस्
agníbhyas
गतिभ्यस्
gátibhyas
वारिभ्यस्
vā́ribhyas
G. अग्नीनाम्
agnīnā́m
गतीनाम्
gátīnām
वारीणाम्
vā́rīṇām
L. अग्निषु
agníṣu
गतिषु
gátiṣu
वारिषु
vā́riṣu