This page has been proofread, but needs to be validated.
THE PĀLAS OF BENGAL.
83

janatā samastā। Trailokya dīpaṁ tam-ananta-mūrttim-avyāhatābhaṁ śaraṇaṁ prayāta॥ (1).

(2) S-eyaṁ vrahmapurī Gay-eti jagati khyātā svayaṁ vedhasā sthātuṁ vrahma-vidāṁ pur-īva ghaṭitā mokṣasya saukhyasya ca।

(3) Vrumaḥ kiñ-ca bhavanti yatra pitaraḥ pretālaya-vāsinaḥ pāda-spṛṣṭa-jala-pradāna-vidhinā nāk-āṅganā-nāyakāḥ॥ (2). Asyāṁ va-

(4) -bhūva purī vakragati dvijihva samrāḍ-bhujaṅga ripur-acyuta-pādasevī। Yo nāma viṣṇu-rathavad-dvijarāja-varyaḥ prītyā satāṁ ca Pa

(5) -ritoṣa iti prasiddhaḥ॥ Tasmād-vidheriva vahhūva ......

This inscription has been referred to the reign of Vigrahapāladeva because its writing resembles that of the Akṣayavaṭa inscription.

Nothing is known about the relations of Vigrahapāla III save his three sons Śūrapāla II, Mahīpāla II and Rāmapāla, all of whom succeeded him one after another. Successors and relations.The Rāmacarita mentions two uncles of Rāmapāla, Mahaṇa or Mathanadeva and his brother Suvarṇadeva, who belonged to the Rāṣṭrakūṭa family. So Vigrahapāla must have married another lady of the Rāṣṭrakūṭa family whose name has not come down to us. Rāmapāla was the son of the Rāṣṭrakūṭa princess and not of the Cedi princess Yauvanaśrī.