This page has been proofread, but needs to be validated.
96
R. D. RANERJI ON

Gadādhara temple inscription of Govindapāladeva, it will be found that the characters of the inscription of Yakṣapāla are more akin to those of Kriṣṇa-Dvārika, Narasiṁha temple and Akṣayavaṭa than to the latter. In my humble opinion the characters belong to the middle of the 11th century A.D. The inscription was edited without a facsimile and could not be traced easily. Kielhorn had stated that it had been found at Satighat in Gayā , but I could not find any Satighat or any old inscription. The inscription was eventually found hidden behind a door inside a small temple, on the side of a paved tank, called the śītalā temple, close to the river Phalgu, and just behind the Gaya Zilla School. Dr. Kielhorn's edition is transcribed below, with the exception of the last word which he could not read from the rubbings:—

1. Oṁ namaḥ Sūryāya॥ Viṣaya-madhūtkara-pūrṇṇaṁ Prāṇi-nikāy-āli viśva-śata patraṁ। Aṣṭāśā-dala-ramyaṁ prakāśayan-navatu vo bhānuḥ॥.
2. Tīrthaṁ phalgu-taṭ-ādi-tīrtha-ghaṭanā-vyājena sopāninī gantṛṇāṁ paramasya dhauta-tamasāṁ dhāmno Gayā rājate। Śrī maty-aiva ya-
3. —yā mahīmaya-milac-citrasya jīv-ātmanā śilp-otkarṣam-amanyat-ātmani vidhiḥ kṛtvā trilokīm-api॥ Asyāṁ vabhūva ripu-vṛndam-a-
4. —nindya-sauryaḥ kurvvan-vana-praṇayi pattra-niketanasthaṁ। Śrī Śūdrakaḥ svayam-apujayad-indra-kalpo Gauḍeśvaro nṛpati-lakṣaṇa-puja-
5. —yāyaṁ॥ Tasmād-adbuta-pauruṣāmvudhir-abhūt Śrī-Viśvarūpo nṛpaḥ kīrtti-śrī-matayaḥ svayaṁvaratayā bhejur-yam-ekaṁ patiṁ। A-
6. —dyāpi sphurad-ugra-vikrama-kathām-ākarṇṇayad-yasya ca svāsaṁbhūtim-arāti-cakram-asama-ttrāsāt-tadā ślāghate॥ Lakṣmīṁ ripoḥ
7. sva-bhuja-vīrya-vasīkṛtāṁ yo bhogyāṁ tathā vihitavān dvijapuṅgavānāṁ। Eṣāṁ yathā yuvatayo dyutim-ādadhānā nā-
8. —kāṅganā iva virejur-ilātalepi॥ Yasy-ojvalena yaśasā bhramatā samantāccakre ciraṁ dhavalite vidiśāṁ di-
9. —Śāñ-ca lokeṣv-abhiprathayituṁ mṛga-lāñchanaḥ svaṁmeṇāṅkam-ulvaṇa mahar-nniśam-ādadhāti॥ Yen-ādy-āpi cakāśati prati-di-
10. —śaṁ devalayāḥ kāritā bhuyāṅso hima-dīdhiti-dyuti-muṣo mediny-alaṁkāriṅaḥ। Murtyāyāmatayā himdāri-śikhara-spa-
11. —rddh-occhritair-mūrddhabhiḥ kurvvanto viyati skhaladgatirathaṁ prasthānadusthaṁ raviṁ॥ Dharmmasya hṛdya iva sūnur-ajātaśatrus-tasy-ātha-
12. dhairya-nilayo-jani Yakṣapālaḥ। Luptakratau Kaliyugasya vijṛmbhite yaḥ kāmān-bhṛśaṁ kratubhujaḥ kratubhiḥ pu-
13. —poṣa॥ Pluṣṭo-naṅgatayā pareṣv-ayam-ayaṁ bhikṣā-bhujā-nirjjitaḥ sarvveṇāpy-avalā-valoyaṁ-acirasthāyī mano-bhūr-a-
14. yaṁ। Ity-anyo vidhinā manojña tanu-bhṛj-jetā dviṣāṁ yo bhujādaṇḍ-aika pravalaḥ sthiro yudhi sadā mīnadhvajo nirmmi-
15. —taḥ॥ Bhūbhāro rohana-bhūditara-taru-tulām-āśritaḥ kalpa-śākhī kiṁdhenuḥ kāmadhenuḥ kṣititala-parikhā kīrtti-
16. —pātraṁ payodhiḥ। Ity-āśann-ādi-dātṛin-prati jagati giro gīyamānā narendre yasminn-abhyarthamānair-vvasubhir-avirataṁ tarppayaty-arthisā-