Page:The Surgical Instruments of the Hindus Vol 1.djvu/9

This page has been proofread, but needs to be validated.

PREFACE.

For researches into the state of medicine among the Ancient Hindus, we have several sources of information to scrutinise. The remarks of Dr. Payne regarding the sources of information of Anglo-Saxon Medicine may apply here with still greater force.[1]

First is the evidence of contemporary literature about the craft of physicians and surgeons, since we are sure that there has always been a class of medicine men of one kind or another. Thus we find in the Ṛgveda, the use of artificial limb as a substitute for a limb accidentaly lost[2]. From the Mahābhārata,

  1. Payne's English Medicine in the Anglo-Saxon Times, P. 7.
  2. चरित्रं हि वेरिवाच्छेदि पर्णम्
    आजा खेलस्य परि॑तक्म्यायाम्।
    सद्यो जङ्ख्यामायसीं विशपलायै
    घने हिते सर्त्तवे प्रत्यघत्तम्‌॥

    Ṛgveda—15th Ṛk., 1st Mandala, 116 Sūkta.

    अगस्त्य पुरोहितः खेलो नाम राजा तस्य सम्वन्धिनी विशपलानामस्त्री, संग्रामे शत्रुभिः छिन्नपदा आसीत्। पुरोहितेन अगस्त्येन स्तुतौ अश्विनौ रात्रौ आगत्य आयोमयं पादं समधत्ताम्। तदेेतदाह ‘आजा’—आजौ, संग्रामे, अगस्त्य पुरोहितस्य—खेलस्य राजतः सम्बन्धिन्याः विशपलाख्याया, ‘चरित्रं’—चरणं, ‘वेरिव’—वेः पक्षिणः, ‘पर्णं’ पतत्रम् इव, ‘अच्छेदि हि’—पूरा छिन्नमभूत् खलु। हे अश्विनौ! युवां अगस्त्येन स्तुतौ सन्तौ, ‘परि॑तक्म्यायां’—रात्रौ, आगत्य, ‘सद्यः’—तदानीमेव, ‘सर्त्तवे’—सर्त्तूं गन्तुम् इत्यर्थः, विशपलायै ‘आयसीं’,—लौहमयीम्, ‘जङ्घ्यां’—जङ्घोपलक्षितं पादम्, ‘प्रत्यघत्तम्‌’—सन्धानम एकीकरणमित्यर्थः कृतवन्तौ।

    Sāyana's commentary.