3005966The Bhagavad-Gita — Discourse 11Annie Wood BesantKrishna-Dwaipayana Vyasa

ELEVENTH DISCOURSE.

अर्जुन उवाच ।

मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् ।

यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ १ ॥

Arjuna said:

This word of the supreme Secret concerning the Self, Thou hast spoken out of compassion; by this my delusion is taken away. (1)

भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया । त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥ २ ॥

The production and destruction of beings have been heard by me in detail from Thee, O Lotus-eyed, and also Thy imperishable greatness. (2)

एवमेतद्यथाऽऽत्थ त्वमात्मानं परमेश्वर । द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥ ३ ॥

O supreme Lord,[1] even as Thou describest Thyself, O best of beings, I desire to see Thy Form omnipotent. (3)

मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो । योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥ ४ ॥

If Thou thinkest that by me It can be seen, O Lord, Lord of Yoga, then show me Thine imperishable Self. (4)

श्रीभगवानुवाच ।

पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः ।

नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ ५ ॥

The Blessed Lord said:

Behold, O Pârtha, a Form of Me, a hundredfold, a thousandfold, various in kind, divine, various in colours and shapes. (5)

पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा । बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥ ६ ॥

Behold the Âdityas, the Vasus, the Rudras, the two Ashvins and also the Maruts[2]; behold many marvels never seen ere this, O Bhârata. (6)

इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् । मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि ॥ ७ ॥

Here, to-day, behold the whole universe, movable and immovable, standing in one in My body, O Gudâkesha, with aught else thou desirest to see. (7)

न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा । दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥ ८ ॥

But verily thou art not able to behold Me with these thine eyes; the divine eye I give unto thee. Behold My sovereign Yoga.

सञ्जय उवाच ।

एवमुक्त्वा ततो राजन् महायोगेश्वरो हरिः ।

दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ ९ ॥

Sanjaya said:

Having thus spoken, O King, the great Lord of Yoga, Hari, showed to Pârtha His supreme Form as Lord.[3] (9)

अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् । अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥ १० ॥

With many mouths and eyes, with many visions of marvel, with many divine ornaments, with many upraised divine weapons; (10)

दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् । सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥ ११ ॥

Wearing divine necklaces and vestures, anointed with divine unguents, the God all-marvellous, boundless, with face turned everywhere. (11)

दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता । यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ॥ १२ ॥

If the splendour of a thousand suns were to blaze out together in the sky, that might resemble the glory of that Mahâtman. (12)

तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा । अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥ १३ ॥

There Pândava beheld the whole universe, divided into manifold parts, standing in one in the body of the Deity of Deities. (13)

ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः । प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥ १४ ॥

Then he, Dhananjaya, overwhelmed with astonishment, his hair upstanding, bowed down his head to the Shining One, and with joined palms spake. (14)

अर्जुन उवाच ।

पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान् ।

ब्रह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांश्च दिव्यान् ॥ १५ ॥

Arjuna said:

Within Thy Form, O God, the Gods I see,
All grades of beings with distinctive marks;
Brahma, the Lord, upon His lotus-throne,
The Rishis all, and Serpents, the Divine. (15)

अनेकबाहूदरवक्त्रनेत्रम्

पश्यामि त्वां सर्वतोऽनन्तरूपम् ।

नान्तं न मध्यं न पुनस्तवादिम्

पश्यामि विश्वेश्वर विश्वरूप ॥ १६ ॥

With mouths, eyes, arms, breasts multitudinous,
I see Thee everywhere, unbounded Form.
Beginning, middle, end, nor source of Thee,
Infinite Lord, infinite Form, I find; (16)

किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम् । पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद् दीप्तानलार्कद्युतिमप्रमेयम् ॥ १७ ॥

Shining, a mass of splendour everywhere,
With discus, mace, tiara, I behold:
Blazing as fire, as sun dazzling the gaze,
From all sides in the sky, immeasurable. (17)

त्वमक्षरं परमं वेदितव्यम्

त्वमस्य विश्वस्य परं निधानम् ।

त्वमव्ययः शाश्वतधर्मगोप्ता

सनातनस्त्वं पुरुषो मतो मे ॥ १८ ॥

Lofty beyond all thought, unperishing,
Thou treasure-house supreme, all-immanent;
Eternal Dharma's changeless Guardian, Thou;
As immemorial Man I think of Thee. (18)

अनादिमध्यान्तमनन्तवीर्य-

मनन्तबाहुं शशिसूर्यनेत्रम् ।

पश्यामि त्वां दीप्तहुताशवक्त्रम्

स्वतेजसा विश्वमिदं तपन्तम् ॥ १९ ॥

Nor source, nor midst, nor end; infinite force,
Unnumbered arms, the sun and moon Thine eyes

I see Thy face, as sacrificial fire
Blazing, its splendour burneth up the worlds. (19)

द्यावापृथिव्योरिदमन्तरं हि

व्याप्तं त्वयैकेन दिशश्च सर्वाः ।

दृष्ट्वाऽद्भुतं रूपमुग्रं तवेदम्

लोकत्रयं प्रव्यथितं महात्मन् ॥ २० ॥

By Thee alone are filled the earth, the heavens,
And all the regions that are stretched between;
The triple worlds sink down, O mighty One,
Before Thine awful manifested Form. (20)

अमी हि त्वां सुरसङ्घा विशन्ति

केचिद्भीताः प्राञ्जलयो गृणन्ति ।

स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः

स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ २१ ॥

To Thee the troops of Suras enter in,
Some with joined palms in awe invoking Thee;
Banded Maharshis, Siddhas, cry: "All hail"!
Chanting Thy praises with resounding songs. (21)

रुद्रादित्या वसवो ये च साध्याः

विश्वेऽश्विनौ मरुतश्चोष्मपाश्च ।

गन्धर्वयक्षासुरसिद्धसङ्घाः

वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥ २२ ॥

Rudras, Vasus, Sâdhyas and Adityas,
Vishvas, the Ashvins, Maruts, Ushmapas,
Gandharvas, Yakshas, Siddhas, Asuras,[4]
In wondering multitudes beholding Thee. (22)

रूपं महत्ते बहुवक्त्रनेत्रम्

महाबाहो बहुबाहूरुपादम् ।

बहूदरं बहुदंष्ट्राकरालम्

दृष्ट्वा लोका प्रव्यथितास्तथाऽहम् ॥ २३ ॥

Thy mighty Form, with many mouths and eyes,
Long armed, with thighs and feet innumerate,
Vast-bosomed, set with many fearful teeth,
The worlds see terror-struck, as also I. (23)

नभः स्पृशं दीप्तमनेकवर्णम्

व्यात्ताननं दीप्तविशालनेत्रम् ।

दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा

धृतिं न विन्दामि शमं च विष्णो ॥ २४ ॥

Radiant, Thou touchest heaven, rainbow-hued,
With opened mouths and shining vast-orbed eyes.
My inmost self is quaking, having seen,
My strength is withered, Vishnu, and my peace. (24)

दंष्ट्राकरालानि च ते मुखानि

दृष्ट्वैव कालानलसन्निभानि ।

दिशो न जाने न लभे च शर्म

प्रसीद देवेश जगन्निवास ॥ २५ ॥

Like Time's destroying flames I see Thy teeth,
Upstanding, spread within expanded jaws;
Nought know I anywhere, no shelter find;
Mercy, O God! re of all the worlds! (25)

अमी च त्वां धृतराष्ट्रस्य पुत्राः

सर्वे सहैवावनिपालसङ्घैः ।

भीष्मो द्रोणः सूतपुत्रस्तथाऽसौ

सहास्मदीयैरपि योधमुख्यैः ॥ २६ ॥

The sons of Dhṛitarâshtra, and with them
The multitude of all these kings of earth,
Bhîshma, and Drona, Sûta's royal son,
And all the noblest warriors of our hosts, (26)

वक्त्राणि ते त्वरमाणा विशन्ति

दंष्ट्राकरालानि भयानकानि ।

केचिद्विलग्ना दशनान्तरेषु

संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥ २७ ॥

Into Thy gaping mouths they hurrying rush,
Tremendous-toothed and terrible to see;
Some caught within the gaps between Thy teeth
Are seen, their heads to powder crushed and ground. (27)

यथा नदीनां बहवोऽम्बुवेगाः

समुद्रमेवाभिमुखा द्रवन्ति ।

तथा तवामी नरलोकवीराः

विशन्ति वक्त्राण्यभिविज्वलन्ति ॥ २८ ॥

As river-floods impetuously rush,
Hurling their waters into ocean's lap,
So fling themselves into Thy flaming mouths,
In haste, these mighty men, these lords of earth. (28)

यथा प्रदीप्तं ज्वलनं पतङ्गाः

विशन्ति नाशाय समृद्धवेगाः ।

तथैव नाशाय विशन्ति लोका-

स्तवापि वक्त्राणि समृद्धवेगाः ॥ २९ ॥

As moths with quickened speed will headlong fly
Into a flaming light, to fall destroyed,
So also these, in haste precipitate,
Enter within Thy mouths destroyed to fall. (29)

लेलिह्यसे ग्रसमानः समन्ता-

ल्लोकान्समग्रान्वदनैर्ज्वलद्भिः ।

तेजोभिरापूर्य जगत्समग्रम्

भासस्तवोग्राः प्रतपन्ति विष्णो ॥ ३० ॥

On every side, all-swallowing, fiery-tongued,
Thou lickest up mankind, devouring all;
The glory filleth space: the universe
Is burning, Vishnu, with Thy blazing rays. (30)

आख्याहि मे को भवानुग्ररूपो

नमोऽस्तु ते देववर प्रसीद ।

विज्ञातुमिच्छामि भवन्तमाद्यम्

न हि प्रजानामि तव प्रवृत्तिम् ॥ ३१ ॥

Reveal Thy Self; what awful Form art Thou?
I worship Thee! Have mercy, God supreme!
Thine inner Being I am fain to know;
This Thy forth-streaming Life bewilders me. (31)

श्रीभगवानुवाच ।

कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः ।

ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः ॥ ३२ ॥


Time am I, laying desolate the world,
Made manifest on earth to slay mankind!
Not one of all these warriors ranged for strife
Escapeth death; thou shalt alone survive. (32)

तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून्भुङ्क्ष्व राज्यं समृद्धम् । मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् ॥ ३३ ॥

Therefore stand up! win for thyself renown,
Conquer thy foes, enjoy the wealth filled realm,
By Me they are already overcome,
Be thou the outward cause, left-handed one. (33)

द्रोणं च भीष्मं च जयद्रथं च कर्णं तथाऽन्यानपि योधवीरान् । मया हतांस्त्वं जहि मा व्यथिष्ठाः युद्ध्यस्व जेतासि रणे सपत्नान् ॥ ३४ ॥

Drona and Bhîshma and Jayadratha,
Karna, and all the other warriors here,
Are slain by Me. Destroy them fearlessly.
Fight! thou shalt crush thy rivals in the field. (34)

सञ्जय उवाच ।

एतच्छ्रुत्वा वचनं केशवस्य

कृताञ्जलिर्वेपमानः किरीटी ।

नमस्कृत्वा भूय एवाह कृष्णम्

सगद्गदं भीतभीतः प्रणम्य ॥ ३५ ॥

Sanjaya said:

Having heard these words of Keshava, he who weareth a diadem, with joined palms, quaking and prostrating himself, spake again to Krishna, stammering with fear, casting down his face. (35)

अर्जुन उवाच ।

स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च ।

रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः ॥ ३६ ॥

Arjuna said:

Hrishîkesha! in Thy magnificence
Rightly the world rejoiceth, hymning Thee;
The Râkshasas to every quarter fly
In fear; the hosts of Siddhas prostrate fall. (36)

कस्माच्च ते न नमेरन्महात्मन् गरीयसे ब्रह्मणोऽप्यादिकर्त्रे । अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् ॥ ३७ ॥

How should they otherwise, O loftiest Self!
First Cause! Brahmâ Himself less great than Thou.
Infinite, God of Gods, home of all worlds,
Unperishing, Sat, Asat,[5] That supreme! (37)

त्वमादिदेवः पुरुषः पुराणस्त्वमस्य विश्वस्य परं निधानम् । वेत्ताऽसि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप ॥ ३८ ॥

First of the Gods, most ancient Man Thou art.
Supreme receptacle of all that lives;
Knower and known, the dwelling-place on high;
In Thy vast Form the universe is spread. (38)

वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च । नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते ॥ ३९ ॥

Thou art Vâyu and Yama, Agni, moon,
Varuna, Father, Grandsire of all;
Hail, hail to Thee! a thousand times all hail!
Hail unto Thee! again, again all hail! (39)

नमः पुरस्तादथ पृष्ठतस्ते

नमोऽस्तु ते सर्वत एव सर्व ।

अनन्तवीर्यामितविक्रमस्त्वम्

सर्वं समाप्नोषि ततोऽसि सर्वः ॥ ४० ॥

Prostrate in front of Thee, prostrate behind;
Prostrate on every side to Thee, O All.
In power boundless, measureless in strength,
Thou holdest all: then Thou Thyself art All. (40)

सखेति मत्वा प्रसभं यदुक्तम्

हे कृष्ण हे यादव हे सखेति ।

अजानता महिमानं तवेदम्

मया प्रमादात्प्रणयेन वापि ॥ ४१ ॥

If, thinking Thee but friend, importunate,
O Krishna! or O Yâdava! O friend!
I cried, unknowing of Thy majesty,
And careless in the fondness of my love; (41)

यच्चावहासार्थमसत्कृतोऽसि

विहारशय्यासनभोजनेषु ।

एकोऽथवाऽप्यच्युत तत्समक्षम्

तत्क्षामये त्वामहमप्रमेयम् ॥ ४२ ॥

If jesting I irreverence showed to Thee,
At play, reposing, sitting or at meals,
Alone, O sinless One, or with my friends,
Forgive my error, O Thou boundless One. (42)

पिताऽसि लोकस्य चराचरस्य

त्वमस्य पूज्यश्च गुरुर्गरीयान् ।

न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो

लोकत्रयेऽप्यप्रतिमप्रभावः ॥ ४३ ॥

Father of worlds, of all that moves and stands,
Worthier of reverence than the Guru's self,

There is none like to Thee. Who passeth Thee?
Pre-eminent Thy power in all the worlds. (43)

तस्मात्प्रणम्य प्रणिधाय कायम्

प्रसादये त्वामहमीशमीड्यम् ।

पितेव पुत्रस्य सखेव सख्युः

प्रियः प्रियायार्हसि देव सोढुम् ॥ ४४ ॥

Therefore I fall before Thee; with my body
I worship as it fitting; bless Thou me.
As father with the son, as friend with friend,
With the beloved as lover, bear with me. (44)

अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा

भयेन च प्रव्यथितं मनो मे ।

तदेव मे दर्शय देव रूपम्

प्रसीद देवेश जगन्निवास ॥ ४५ ॥

I have seen that which none hath seen before,
My heart is glad, yet faileth me for fear;
Show me, O God, Thine other Form again—
Mercy, O God of Gods, home of all worlds— (45)

किरीटिनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टुमहं तथैव । तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते ॥ ४६ ॥

Diademed, mace and discus in Thy hand.
Again I fain would see Thee as before;
Put on again Thy four-armed shape, O Lord,
O thousand-armed, of forms innumerate. (46)

श्रीभगवानुवाच ।

मया प्रसन्नेन तवार्जुनेदम्

रूपं परं दर्शितमात्मयोगात् ।

तेजोमयं विश्वमनन्तमाद्यम्

यन्मे त्वदन्येन न दृष्टपूर्वम् ॥ ४७ ॥

The Blessed Lord said:

Arjuna, by My favour thou hast seen,
This loftiest Form by yoga's self revealed!

Radiant, all-penetrating, endless, first,
That none except thyself hath ever seen. (47)

न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुग्रैः । एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ॥ ४८ ॥

Nor sacrifice, nor Vedas, alms, nor works,
Nor sharp austerity, nor study deep,
Can win the vision of this Form for man,
Foremost of Kurus, thou alone hast seen. (48)

मा ते व्यथा मा च विमूढभावो

दृष्ट्वा रूपं घोरमीदृङ्ममेदम् ।

व्यपेतभीः प्रीतमनाः पुनस्त्वम्

तदेव मे रूपमिदं प्रपश्य ॥ ४९ ॥

Be not bewildered, be thou not afraid,
Because thou hast beheld this awful Form;
Cast fear away, and let thy heart rejoice;
Behold again Mine own familiar shape. (49)

सञ्जय उवाच ।

इत्यर्जुनं वासुदेवस्तथोक्त्वा

स्वकं रूपं दर्शयामास भूयः ।

आश्वासयामास च भीतमेनम्

भूत्वा पुनः सौम्यवपुर्महात्मा ॥ ५० ॥

Sanjaya said:

Vâsudeva, having thus spoken to Arjuna, again manifested His own Form, and consoled the terrified one, the Mahâtman again assuming a gentle form. (50)

अर्जुन उवाच ।

दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन ।

इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥ ५१ ॥

Arjuna said:

Beholding again Thy gentle human Form, O Janârdana, I am now collected, and am restored to my own nature. (51)

श्रीभगवानुवाच ।

सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम ।

देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥ ५२ ॥

The Blessed Lord said:

This Form of Mine beholden by thee is very hard to see. Verily the Shining Ones ever long to behold this form. (52)

नाहं वेदैर्न तपसा न दानेन न चेज्यया । शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥ ५३ ॥

Nor can I be seen as thou hast seen Me by the Vedas, nor by austerities, nor by alms, or by offerings; (53)

भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥ ५४ ॥

But by devotion to Me alone I may thus be perceived, Arjuna, and known and seen in essence, and entered, O Parantapa. (54)

मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः । निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥ ५५ ॥

He who doeth actions for Me, whose supreme good I am, My devotee, freed from attachment without hatred of any being, he cometh unto Me, O Pândava. (55)

इति श्रीमद्भगवद्गीता॰ विश्वरूपदर्शनयोगो नामैकादशोऽध्यायः ।

Thus in the glorious Upanishads of the Bhagavad-Gita, the science of the Eternal, the scripture of Yoga, the dialogue between Shri Krishna and Arjuna, the eleventh discourse, entitled:

THE YOGA OF THE VISION OF THE UNIVERSAL FORM.




  1. Ishvara, the Creator and Ruler of a Universe.
  2. Various classes of Celestial Beings.
  3. Ishvara.
  4. Names of various grades of super-physical beings.
  5. Being, Non-Being.