Page:Bhagavad Gita - Annie Besant 4th edition.djvu/209

This page has been proofread, but needs to be validated.

FOURTEENTH DISCOURSE.

श्रीभगवानुवाच ।

परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् ।

यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥ १ ॥

The Blessed Lord said:

I will again proclaim that supreme Wisdom, of all wisdom the best, which having known, all the Sages[1] have gone hence to the supreme Perfection. (1)

इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ २ ॥

Having taken refuge in this Wisdom and being assimilated to My own nature, they are not re-born even in the emanation of a universe, nor are disquieted in the dissolution. (2)

मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् । सम्भवः सर्वभूतानां ततो भवति भारत ॥ ३ ॥

  1. Munis.