Page:Bhagavad Gita - Annie Besant 4th edition.djvu/32

This page has been proofread, but needs to be validated.
22
THE BHAGAVAD-GITA.

सञ्जय उवाच ।

एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तपः ।

न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥ ९ ॥

Sanjaya said:

Gudâkesha, conqueror of his foes, having thus addressed Hrishîkesha and said to Govinda, "I will not fight!", became silent. (9)

तमुवाच हृषीकेशः प्रहसन्निव भारत । सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥ १० ॥

Then Hrishîkesha, smiling, as it were, O Bhârata, spake these words to him, despondent, in the midst of the two armies: (10)

श्रीभगवानुवाच ।

अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।

गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ ११ ॥

The Blessed Lord said:

Thou grievest for those that should not be griev-