Page:Bhagavad Gita - Annie Besant 4th edition.djvu/71

This page has been proofread, but needs to be validated.

FOURTH DISCOURSE.

श्रीभगवानुवाच ।

इमं विवस्वते योगं प्रोक्तवानहमव्ययम् ।

विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥ १ ॥

The Blessed Lord said:

This imperishable yoga I declared to Vivasvân; Vivasvân taught it to Manu; Manu to Ikshvâku told it. (1)

एवं परम्पराप्राप्तमिमं राजर्षयो विदुः । स कालेनेह महता योगो नष्टः परन्तप ॥ २ ॥

This, handed on down the line, the King-Sages knew. This yoga by great efflux of time decayed in the world, O Parantapa. (2)

स एवाऽयं मया तेऽद्य योगः प्रोक्तः पुरातनः । भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥ ३ ॥

This same ancient yoga hath been to-day declared to thee by Me, for thou art My devotee and My friend; it is the supreme Secret. (3)