Page:Bhagavad Gita - Annie Besant 4th edition.djvu/72

This page has been proofread, but needs to be validated.
62
THE BHAGAVAD-GITA.

अर्जुन उवाच ।

अपरं भवतो जन्म परं जन्म विवस्वतः ।

कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥ ४ ॥

Arjuna said:

Later was Thy birth, earlier the birth of Vivasvân; how then am I to understand that Thou declaredst it in the beginning? (4)

श्रीभगवानुवाच ।

बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।

तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥ ५ ॥

The Blessed Lord said:

Many births have been left behind by Me and by thee, O Arjuna. I know them all, but thou knowest not thine, O Parantapa. (5)

अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् । प्रकृतिं स्वामधिष्टाय सम्भवाम्यात्ममायया ॥ ६ ॥

Though unborn, the imperishable Self, and also the Lord of all beings, brooding over nature