Page:Sanskrit Grammar by Whitney p1.djvu/546

This page has been validated.

atrāntare dīrgharāvo nāma jambukaḥ paribhramann āhārārthī tān mṛtān mṛgavyādhasūkarān apaçyat. ālokyā ’cintayad asāu: aho bhāgyam. mahad bhojyaṁ samupasthitam. athavā:

acintitāni duḥkhāni yathāi ’va ”yānti dehinām,

sukhāny api tathā manye dāívam atrā ’tiricyate.

bhavatu; eṣām māṅsāir māsatrayaṁ samadhikam bhojanam me bhavisyati. tataḥ prathamabubhuksāyāṁ tāvad imāni svādūni māṅsāni vihāya kodaṇḍāṭanīlagnaṁ snāyubandhaṁ khādāmī ’ty uktvā tathā ’karot. tataç chinne snāyubandhe drutam utpatitena dhanuṣā hṛdi bhinnaḥ sa dīrgharāvaḥ pañcatvaṁ gatah. ato ’ham bravīmi:

kartavyaḥ saṁcayo nityaṁ kartavyo nā ’tisaṁcayaḥ;

atisaṁcayadoṣeṇa dhanuṣā jambuko hataḥ.


B. The following text is given in order to illustrate by a sufficient example the usual method of marking accent, as described above (87). In the manuscripts, the accent-signs are almost invariably added in red ink. The text is a hymn extracted from the tenth or last book of the Rig-Veda; it is regarded by the tradition as uttered by Vāc voice (i. e. the Word or Logos).

Hymn (X. 125) from the Rig-Veda.

अ॒हं रु॒द्रेभि॒र्वसु॑भिश्चराम्य॒हमा॑दि॒त्यैरु॒त वि॒श्वदे॑वैः ।

अ॒हं मि॒त्रावरु॑णो॒भा बि॑भर्म्य॒हमि॑न्द्रा॒ग्नी अ॒हम॒श्विनो॒भा ॥१॥

अ॒हं सोम॑माह॒नसं॑ बिभर्म्य॒हं त्वष्टा॑रमु॒त पू॒षणं॒ भग॑म् ।

अ॒हं द॑धामि॒ द्रवि॑णं ह॒विष्म॑ते सुप्रा॒व्ये॒३॒॑ यज॑मानाय सुन्व॒ते ॥२॥

अ॒हं राष्ट्री॑ सं॒गम॑नी॒ वसू॑नां चिकि॒तुषी॑ प्रथ॒मा य॒ज्ञिया॑नाम् ।

तां मा॑ दे॒वा व्य॑दधुः पुरु॒त्रा भूरि॑स्थात्रां॒ भूर्या॑वे॒शय॑न्तीम् ॥३॥

मया॒ सो अन्न॑मत्ति॒ यो वि॒पश्य॑ति॒ यः प्राणि॑ति॒ य ईं॑ शृ॒णोत्यु॒क्तम् ।

अ॒म॒न्तवो॒ मां त उप॑ क्षियन्ति श्रु॒धि श्रु॑त श्रद्धि॒वं ते॑ वदामि ॥४॥

अ॒हमे॒व स्व॒यमि॒दं व॑दामि॒ जुष्टं॑ दे॒वेभि॑रु॒त मानु॑षेभिः ।

यं का॒मये॒ तंत॑मु॒ग्रं कृ॑णोमि तं ब्र॒ह्माणं॒ तमृषिं॒ तं सु॑मे॒धाम् ॥५॥

अ॒हं रु॒द्राय॒ धनु॒रा त॑नोमि ब्रह्म॒द्विषे॒ शर॑वे॒ हन्त॒वा उ॑ ।